Advertisement

Tantroktam Devī Sūktam | Divine Feminine | Shakti | Tantra

Tantroktam Devī Sūktam | Divine Feminine | Shakti | Tantra The Divine Feminine

part of śrī durgāsaptaśatī sacitra

The Goddess in Everything

She is everywhere

She is in you

Look right now

You will see her

She sits in your heart

She is in everything you see

And everything you experience

She is the experiencer and the experienced

And that which is in between


English translation is on screen
here is Sanskrit text

(invocation - not part of official text)
jagan mātar namastubhyaṃ prasīda parameśvari

vidyārambhaṃ kariṣyāmi ekāgratāṃ pradehi me



namo mātre jaganmātre bhagavatyai namo namaḥ

mahāśaktyai mahāvyaktyai maharmūrtyai namo namaḥ



(now is the text)
namo devyai mahādevyai śivāyai satataṃ namaḥ

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām



raudrāyai namo nityāyai gauryai dhātryai namo namaḥ

jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ



kalyāṇyai praṇatāṃ vṝddhyai siddhyai kurmo namo namaḥ

nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ



durgāyai durgapārāyai sārāyai sarvakāriṇyai

khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ



atisaumyātiraudrāyai natāstasyai namo namaḥ

namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ



yā devī sarvabhūteṣu viṣṇumāyeti śabditā

namastasyai namastasyai namastasyai namo namaḥ



cetanetyabhidhīyate


buddhirūpeṇa


nidrārūpeṇa


kṣudhārūpeṇa



cchāyārūpeṇa


śaktirūpeṇa


tṛṣṇārupeṇa


kṣāntirūpeṇa


jātirūpeṇa


lajjārūpeṇa


śāntirūpeṇa

śraddhārūpeṇa


kāntirūpeṇa


lakṣmīrūpeṇa


vṛttirūpeṇa


smṛtirūpeṇa


dayārūpeṇa


tuṣṭirūpeṇa


mātṛrūpeṇa


bhrāntirūpeṇa



indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā

bhūteṣu satataṃ tasyai vyāptidevyai namo namaḥ



citirūpeṇa yā kṛtsnametadvyāpya sthitā jagat

namastasyai namastasyai namastasyai namo namaḥ



stutā suraiḥ pūrvamabhīṣtasaṃśrayāt
tathā surendreṇa dineṣu sevitā


karotu sā naḥ śubhaheturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ



sāmprataṃ coddhatadaityatāpitair
asmābhirīśā ca surairnamasyate



yā ca smṛtā tatkṣaṇameva anti naḥ
sarvāpado bhaktivinamramūrtibhiḥ

Tantra

Post a Comment

0 Comments